Not known Factual Statements About bhairav kavach

Wiki Article

डाकिनी पुत्रकः पातु पुत्रान् में सर्वतः प्रभु

ರಾಜ್ಯಂ ರಾಜ್ಯಶ್ರಿಯಂ ಪಾಯಾತ್ ಭೈರವೋ ಭೀತಿಹಾರಕಃ

शक्तिबीजद्वयं दत्वा कूर्चं स्यात् तदनन्तरम् ॥ १५॥

ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः ।

हाकिनी पुत्रकः पातु दारास्तु लाकिनी सुतः ॥ 

सम्पूजकः शुचिस्नातः भक्तियुक्तः समाहितः ।

जानू च घुर्घुरारावो जङ्घे रक्षतु रक्तपः

सद्योजातस्तु मां पायात् सर्वतो देवसेवितः

नैऋत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे।

॥ ॐ ह्रीं बटुकाय आपदुद्धारणाय कुरु कुरु बटुकाय ह्रीम् ॥

स्मेरास्यं वरदं कपालमभयं शूलं website दधानं करैः

Your browser isn’t supported anymore. Update it to get the very best YouTube knowledge and our latest capabilities. Find out more

।। इति रुद्रयामले महातन्त्रे महाकाल भैरव कवचं सम्पूर्णम् ।।

पातु मां बटुकोदेवो भैरवः सर्वकर्मसु।।

Report this wiki page